Declension table of ?tīrthasevā

Deva

FeminineSingularDualPlural
Nominativetīrthasevā tīrthaseve tīrthasevāḥ
Vocativetīrthaseve tīrthaseve tīrthasevāḥ
Accusativetīrthasevām tīrthaseve tīrthasevāḥ
Instrumentaltīrthasevayā tīrthasevābhyām tīrthasevābhiḥ
Dativetīrthasevāyai tīrthasevābhyām tīrthasevābhyaḥ
Ablativetīrthasevāyāḥ tīrthasevābhyām tīrthasevābhyaḥ
Genitivetīrthasevāyāḥ tīrthasevayoḥ tīrthasevānām
Locativetīrthasevāyām tīrthasevayoḥ tīrthasevāsu

Adverb -tīrthasevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria