Declension table of ?tīrthasad

Deva

NeuterSingularDualPlural
Nominativetīrthasat tīrthasadī tīrthasandi
Vocativetīrthasat tīrthasadī tīrthasandi
Accusativetīrthasat tīrthasadī tīrthasandi
Instrumentaltīrthasadā tīrthasadbhyām tīrthasadbhiḥ
Dativetīrthasade tīrthasadbhyām tīrthasadbhyaḥ
Ablativetīrthasadaḥ tīrthasadbhyām tīrthasadbhyaḥ
Genitivetīrthasadaḥ tīrthasadoḥ tīrthasadām
Locativetīrthasadi tīrthasadoḥ tīrthasatsu

Compound tīrthasat -

Adverb -tīrthasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria