Declension table of ?tīrthasad

Deva

MasculineSingularDualPlural
Nominativetīrthasat tīrthasadau tīrthasadaḥ
Vocativetīrthasat tīrthasadau tīrthasadaḥ
Accusativetīrthasadam tīrthasadau tīrthasadaḥ
Instrumentaltīrthasadā tīrthasadbhyām tīrthasadbhiḥ
Dativetīrthasade tīrthasadbhyām tīrthasadbhyaḥ
Ablativetīrthasadaḥ tīrthasadbhyām tīrthasadbhyaḥ
Genitivetīrthasadaḥ tīrthasadoḥ tīrthasadām
Locativetīrthasadi tīrthasadoḥ tīrthasatsu

Compound tīrthasat -

Adverb -tīrthasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria