Declension table of ?tīrthapratipādana

Deva

NeuterSingularDualPlural
Nominativetīrthapratipādanam tīrthapratipādane tīrthapratipādanāni
Vocativetīrthapratipādana tīrthapratipādane tīrthapratipādanāni
Accusativetīrthapratipādanam tīrthapratipādane tīrthapratipādanāni
Instrumentaltīrthapratipādanena tīrthapratipādanābhyām tīrthapratipādanaiḥ
Dativetīrthapratipādanāya tīrthapratipādanābhyām tīrthapratipādanebhyaḥ
Ablativetīrthapratipādanāt tīrthapratipādanābhyām tīrthapratipādanebhyaḥ
Genitivetīrthapratipādanasya tīrthapratipādanayoḥ tīrthapratipādanānām
Locativetīrthapratipādane tīrthapratipādanayoḥ tīrthapratipādaneṣu

Compound tīrthapratipādana -

Adverb -tīrthapratipādanam -tīrthapratipādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria