Declension table of tīrthapadDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tīrthapāt | tīrthapādī | tīrthapādaḥ |
Vocative | tīrthapāt | tīrthapādī | tīrthapādaḥ |
Accusative | tīrthapādam | tīrthapādī | tīrthapādaḥ |
Instrumental | tīrthapadā | tīrthapādbhyām | tīrthapādbhiḥ |
Dative | tīrthapade | tīrthapādbhyām | tīrthapādbhyaḥ |
Ablative | tīrthapadaḥ | tīrthapādbhyām | tīrthapādbhyaḥ |
Genitive | tīrthapadaḥ | tīrthapādoḥ | tīrthapādām |
Locative | tīrthapadi | tīrthapādoḥ | tīrthapātsu |