Declension table of ?tīrthakamaṇḍalu

Deva

MasculineSingularDualPlural
Nominativetīrthakamaṇḍaluḥ tīrthakamaṇḍalū tīrthakamaṇḍalavaḥ
Vocativetīrthakamaṇḍalo tīrthakamaṇḍalū tīrthakamaṇḍalavaḥ
Accusativetīrthakamaṇḍalum tīrthakamaṇḍalū tīrthakamaṇḍalūn
Instrumentaltīrthakamaṇḍalunā tīrthakamaṇḍalubhyām tīrthakamaṇḍalubhiḥ
Dativetīrthakamaṇḍalave tīrthakamaṇḍalubhyām tīrthakamaṇḍalubhyaḥ
Ablativetīrthakamaṇḍaloḥ tīrthakamaṇḍalubhyām tīrthakamaṇḍalubhyaḥ
Genitivetīrthakamaṇḍaloḥ tīrthakamaṇḍalvoḥ tīrthakamaṇḍalūnām
Locativetīrthakamaṇḍalau tīrthakamaṇḍalvoḥ tīrthakamaṇḍaluṣu

Compound tīrthakamaṇḍalu -

Adverb -tīrthakamaṇḍalu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria