Declension table of ?tīrthaka

Deva

NeuterSingularDualPlural
Nominativetīrthakam tīrthake tīrthakāni
Vocativetīrthaka tīrthake tīrthakāni
Accusativetīrthakam tīrthake tīrthakāni
Instrumentaltīrthakena tīrthakābhyām tīrthakaiḥ
Dativetīrthakāya tīrthakābhyām tīrthakebhyaḥ
Ablativetīrthakāt tīrthakābhyām tīrthakebhyaḥ
Genitivetīrthakasya tīrthakayoḥ tīrthakānām
Locativetīrthake tīrthakayoḥ tīrthakeṣu

Compound tīrthaka -

Adverb -tīrthakam -tīrthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria