Declension table of tīrthadhvāṅkṣa

Deva

MasculineSingularDualPlural
Nominativetīrthadhvāṅkṣaḥ tīrthadhvāṅkṣau tīrthadhvāṅkṣāḥ
Vocativetīrthadhvāṅkṣa tīrthadhvāṅkṣau tīrthadhvāṅkṣāḥ
Accusativetīrthadhvāṅkṣam tīrthadhvāṅkṣau tīrthadhvāṅkṣān
Instrumentaltīrthadhvāṅkṣeṇa tīrthadhvāṅkṣābhyām tīrthadhvāṅkṣaiḥ tīrthadhvāṅkṣebhiḥ
Dativetīrthadhvāṅkṣāya tīrthadhvāṅkṣābhyām tīrthadhvāṅkṣebhyaḥ
Ablativetīrthadhvāṅkṣāt tīrthadhvāṅkṣābhyām tīrthadhvāṅkṣebhyaḥ
Genitivetīrthadhvāṅkṣasya tīrthadhvāṅkṣayoḥ tīrthadhvāṅkṣāṇām
Locativetīrthadhvāṅkṣe tīrthadhvāṅkṣayoḥ tīrthadhvāṅkṣeṣu

Compound tīrthadhvāṅkṣa -

Adverb -tīrthadhvāṅkṣam -tīrthadhvāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria