Declension table of ?tīrthadevamayī

Deva

FeminineSingularDualPlural
Nominativetīrthadevamayī tīrthadevamayyau tīrthadevamayyaḥ
Vocativetīrthadevamayi tīrthadevamayyau tīrthadevamayyaḥ
Accusativetīrthadevamayīm tīrthadevamayyau tīrthadevamayīḥ
Instrumentaltīrthadevamayyā tīrthadevamayībhyām tīrthadevamayībhiḥ
Dativetīrthadevamayyai tīrthadevamayībhyām tīrthadevamayībhyaḥ
Ablativetīrthadevamayyāḥ tīrthadevamayībhyām tīrthadevamayībhyaḥ
Genitivetīrthadevamayyāḥ tīrthadevamayyoḥ tīrthadevamayīnām
Locativetīrthadevamayyām tīrthadevamayyoḥ tīrthadevamayīṣu

Compound tīrthadevamayi - tīrthadevamayī -

Adverb -tīrthadevamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria