Declension table of ?tīrthadeva

Deva

MasculineSingularDualPlural
Nominativetīrthadevaḥ tīrthadevau tīrthadevāḥ
Vocativetīrthadeva tīrthadevau tīrthadevāḥ
Accusativetīrthadevam tīrthadevau tīrthadevān
Instrumentaltīrthadevena tīrthadevābhyām tīrthadevaiḥ tīrthadevebhiḥ
Dativetīrthadevāya tīrthadevābhyām tīrthadevebhyaḥ
Ablativetīrthadevāt tīrthadevābhyām tīrthadevebhyaḥ
Genitivetīrthadevasya tīrthadevayoḥ tīrthadevānām
Locativetīrthadeve tīrthadevayoḥ tīrthadeveṣu

Compound tīrthadeva -

Adverb -tīrthadevam -tīrthadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria