Declension table of ?tīrthacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativetīrthacintāmaṇiḥ tīrthacintāmaṇī tīrthacintāmaṇayaḥ
Vocativetīrthacintāmaṇe tīrthacintāmaṇī tīrthacintāmaṇayaḥ
Accusativetīrthacintāmaṇim tīrthacintāmaṇī tīrthacintāmaṇīn
Instrumentaltīrthacintāmaṇinā tīrthacintāmaṇibhyām tīrthacintāmaṇibhiḥ
Dativetīrthacintāmaṇaye tīrthacintāmaṇibhyām tīrthacintāmaṇibhyaḥ
Ablativetīrthacintāmaṇeḥ tīrthacintāmaṇibhyām tīrthacintāmaṇibhyaḥ
Genitivetīrthacintāmaṇeḥ tīrthacintāmaṇyoḥ tīrthacintāmaṇīnām
Locativetīrthacintāmaṇau tīrthacintāmaṇyoḥ tīrthacintāmaṇiṣu

Compound tīrthacintāmaṇi -

Adverb -tīrthacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria