Declension table of ?tīrthabhūtā

Deva

FeminineSingularDualPlural
Nominativetīrthabhūtā tīrthabhūte tīrthabhūtāḥ
Vocativetīrthabhūte tīrthabhūte tīrthabhūtāḥ
Accusativetīrthabhūtām tīrthabhūte tīrthabhūtāḥ
Instrumentaltīrthabhūtayā tīrthabhūtābhyām tīrthabhūtābhiḥ
Dativetīrthabhūtāyai tīrthabhūtābhyām tīrthabhūtābhyaḥ
Ablativetīrthabhūtāyāḥ tīrthabhūtābhyām tīrthabhūtābhyaḥ
Genitivetīrthabhūtāyāḥ tīrthabhūtayoḥ tīrthabhūtānām
Locativetīrthabhūtāyām tīrthabhūtayoḥ tīrthabhūtāsu

Adverb -tīrthabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria