Declension table of ?tīrthabhūta

Deva

NeuterSingularDualPlural
Nominativetīrthabhūtam tīrthabhūte tīrthabhūtāni
Vocativetīrthabhūta tīrthabhūte tīrthabhūtāni
Accusativetīrthabhūtam tīrthabhūte tīrthabhūtāni
Instrumentaltīrthabhūtena tīrthabhūtābhyām tīrthabhūtaiḥ
Dativetīrthabhūtāya tīrthabhūtābhyām tīrthabhūtebhyaḥ
Ablativetīrthabhūtāt tīrthabhūtābhyām tīrthabhūtebhyaḥ
Genitivetīrthabhūtasya tīrthabhūtayoḥ tīrthabhūtānām
Locativetīrthabhūte tīrthabhūtayoḥ tīrthabhūteṣu

Compound tīrthabhūta -

Adverb -tīrthabhūtam -tīrthabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria