Declension table of ?tīrthāsevana

Deva

NeuterSingularDualPlural
Nominativetīrthāsevanam tīrthāsevane tīrthāsevanāni
Vocativetīrthāsevana tīrthāsevane tīrthāsevanāni
Accusativetīrthāsevanam tīrthāsevane tīrthāsevanāni
Instrumentaltīrthāsevanena tīrthāsevanābhyām tīrthāsevanaiḥ
Dativetīrthāsevanāya tīrthāsevanābhyām tīrthāsevanebhyaḥ
Ablativetīrthāsevanāt tīrthāsevanābhyām tīrthāsevanebhyaḥ
Genitivetīrthāsevanasya tīrthāsevanayoḥ tīrthāsevanānām
Locativetīrthāsevane tīrthāsevanayoḥ tīrthāsevaneṣu

Compound tīrthāsevana -

Adverb -tīrthāsevanam -tīrthāsevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria