Declension table of tīrthaṅkara

Deva

MasculineSingularDualPlural
Nominativetīrthaṅkaraḥ tīrthaṅkarau tīrthaṅkarāḥ
Vocativetīrthaṅkara tīrthaṅkarau tīrthaṅkarāḥ
Accusativetīrthaṅkaram tīrthaṅkarau tīrthaṅkarān
Instrumentaltīrthaṅkareṇa tīrthaṅkarābhyām tīrthaṅkaraiḥ tīrthaṅkarebhiḥ
Dativetīrthaṅkarāya tīrthaṅkarābhyām tīrthaṅkarebhyaḥ
Ablativetīrthaṅkarāt tīrthaṅkarābhyām tīrthaṅkarebhyaḥ
Genitivetīrthaṅkarasya tīrthaṅkarayoḥ tīrthaṅkarāṇām
Locativetīrthaṅkare tīrthaṅkarayoḥ tīrthaṅkareṣu

Compound tīrthaṅkara -

Adverb -tīrthaṅkaram -tīrthaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria