Declension table of ?tīrita

Deva

MasculineSingularDualPlural
Nominativetīritaḥ tīritau tīritāḥ
Vocativetīrita tīritau tīritāḥ
Accusativetīritam tīritau tīritān
Instrumentaltīritena tīritābhyām tīritaiḥ tīritebhiḥ
Dativetīritāya tīritābhyām tīritebhyaḥ
Ablativetīritāt tīritābhyām tīritebhyaḥ
Genitivetīritasya tīritayoḥ tīritānām
Locativetīrite tīritayoḥ tīriteṣu

Compound tīrita -

Adverb -tīritam -tīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria