Declension table of ?tīrastha

Deva

NeuterSingularDualPlural
Nominativetīrastham tīrasthe tīrasthāni
Vocativetīrastha tīrasthe tīrasthāni
Accusativetīrastham tīrasthe tīrasthāni
Instrumentaltīrasthena tīrasthābhyām tīrasthaiḥ
Dativetīrasthāya tīrasthābhyām tīrasthebhyaḥ
Ablativetīrasthāt tīrasthābhyām tīrasthebhyaḥ
Genitivetīrasthasya tīrasthayoḥ tīrasthānām
Locativetīrasthe tīrasthayoḥ tīrastheṣu

Compound tīrastha -

Adverb -tīrastham -tīrasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria