Declension table of ?tīkṣṇaśūka

Deva

MasculineSingularDualPlural
Nominativetīkṣṇaśūkaḥ tīkṣṇaśūkau tīkṣṇaśūkāḥ
Vocativetīkṣṇaśūka tīkṣṇaśūkau tīkṣṇaśūkāḥ
Accusativetīkṣṇaśūkam tīkṣṇaśūkau tīkṣṇaśūkān
Instrumentaltīkṣṇaśūkena tīkṣṇaśūkābhyām tīkṣṇaśūkaiḥ tīkṣṇaśūkebhiḥ
Dativetīkṣṇaśūkāya tīkṣṇaśūkābhyām tīkṣṇaśūkebhyaḥ
Ablativetīkṣṇaśūkāt tīkṣṇaśūkābhyām tīkṣṇaśūkebhyaḥ
Genitivetīkṣṇaśūkasya tīkṣṇaśūkayoḥ tīkṣṇaśūkānām
Locativetīkṣṇaśūke tīkṣṇaśūkayoḥ tīkṣṇaśūkeṣu

Compound tīkṣṇaśūka -

Adverb -tīkṣṇaśūkam -tīkṣṇaśūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria