Declension table of ?tīkṣṇaśṛṅgā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇaśṛṅgā tīkṣṇaśṛṅge tīkṣṇaśṛṅgāḥ
Vocativetīkṣṇaśṛṅge tīkṣṇaśṛṅge tīkṣṇaśṛṅgāḥ
Accusativetīkṣṇaśṛṅgām tīkṣṇaśṛṅge tīkṣṇaśṛṅgāḥ
Instrumentaltīkṣṇaśṛṅgayā tīkṣṇaśṛṅgābhyām tīkṣṇaśṛṅgābhiḥ
Dativetīkṣṇaśṛṅgāyai tīkṣṇaśṛṅgābhyām tīkṣṇaśṛṅgābhyaḥ
Ablativetīkṣṇaśṛṅgāyāḥ tīkṣṇaśṛṅgābhyām tīkṣṇaśṛṅgābhyaḥ
Genitivetīkṣṇaśṛṅgāyāḥ tīkṣṇaśṛṅgayoḥ tīkṣṇaśṛṅgāṇām
Locativetīkṣṇaśṛṅgāyām tīkṣṇaśṛṅgayoḥ tīkṣṇaśṛṅgāsu

Adverb -tīkṣṇaśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria