Declension table of ?tīkṣṇavipākā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇavipākā tīkṣṇavipāke tīkṣṇavipākāḥ
Vocativetīkṣṇavipāke tīkṣṇavipāke tīkṣṇavipākāḥ
Accusativetīkṣṇavipākām tīkṣṇavipāke tīkṣṇavipākāḥ
Instrumentaltīkṣṇavipākayā tīkṣṇavipākābhyām tīkṣṇavipākābhiḥ
Dativetīkṣṇavipākāyai tīkṣṇavipākābhyām tīkṣṇavipākābhyaḥ
Ablativetīkṣṇavipākāyāḥ tīkṣṇavipākābhyām tīkṣṇavipākābhyaḥ
Genitivetīkṣṇavipākāyāḥ tīkṣṇavipākayoḥ tīkṣṇavipākānām
Locativetīkṣṇavipākāyām tīkṣṇavipākayoḥ tīkṣṇavipākāsu

Adverb -tīkṣṇavipākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria