Declension table of ?tīkṣṇavipāka

Deva

MasculineSingularDualPlural
Nominativetīkṣṇavipākaḥ tīkṣṇavipākau tīkṣṇavipākāḥ
Vocativetīkṣṇavipāka tīkṣṇavipākau tīkṣṇavipākāḥ
Accusativetīkṣṇavipākam tīkṣṇavipākau tīkṣṇavipākān
Instrumentaltīkṣṇavipākena tīkṣṇavipākābhyām tīkṣṇavipākaiḥ tīkṣṇavipākebhiḥ
Dativetīkṣṇavipākāya tīkṣṇavipākābhyām tīkṣṇavipākebhyaḥ
Ablativetīkṣṇavipākāt tīkṣṇavipākābhyām tīkṣṇavipākebhyaḥ
Genitivetīkṣṇavipākasya tīkṣṇavipākayoḥ tīkṣṇavipākānām
Locativetīkṣṇavipāke tīkṣṇavipākayoḥ tīkṣṇavipākeṣu

Compound tīkṣṇavipāka -

Adverb -tīkṣṇavipākam -tīkṣṇavipākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria