Declension table of ?tīkṣṇaviṣā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇaviṣā tīkṣṇaviṣe tīkṣṇaviṣāḥ
Vocativetīkṣṇaviṣe tīkṣṇaviṣe tīkṣṇaviṣāḥ
Accusativetīkṣṇaviṣām tīkṣṇaviṣe tīkṣṇaviṣāḥ
Instrumentaltīkṣṇaviṣayā tīkṣṇaviṣābhyām tīkṣṇaviṣābhiḥ
Dativetīkṣṇaviṣāyai tīkṣṇaviṣābhyām tīkṣṇaviṣābhyaḥ
Ablativetīkṣṇaviṣāyāḥ tīkṣṇaviṣābhyām tīkṣṇaviṣābhyaḥ
Genitivetīkṣṇaviṣāyāḥ tīkṣṇaviṣayoḥ tīkṣṇaviṣāṇām
Locativetīkṣṇaviṣāyām tīkṣṇaviṣayoḥ tīkṣṇaviṣāsu

Adverb -tīkṣṇaviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria