Declension table of ?tīkṣṇavega

Deva

MasculineSingularDualPlural
Nominativetīkṣṇavegaḥ tīkṣṇavegau tīkṣṇavegāḥ
Vocativetīkṣṇavega tīkṣṇavegau tīkṣṇavegāḥ
Accusativetīkṣṇavegam tīkṣṇavegau tīkṣṇavegān
Instrumentaltīkṣṇavegena tīkṣṇavegābhyām tīkṣṇavegaiḥ tīkṣṇavegebhiḥ
Dativetīkṣṇavegāya tīkṣṇavegābhyām tīkṣṇavegebhyaḥ
Ablativetīkṣṇavegāt tīkṣṇavegābhyām tīkṣṇavegebhyaḥ
Genitivetīkṣṇavegasya tīkṣṇavegayoḥ tīkṣṇavegānām
Locativetīkṣṇavege tīkṣṇavegayoḥ tīkṣṇavegeṣu

Compound tīkṣṇavega -

Adverb -tīkṣṇavegam -tīkṣṇavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria