Declension table of ?tīkṣṇavarman

Deva

NeuterSingularDualPlural
Nominativetīkṣṇavarma tīkṣṇavarmaṇī tīkṣṇavarmāṇi
Vocativetīkṣṇavarman tīkṣṇavarma tīkṣṇavarmaṇī tīkṣṇavarmāṇi
Accusativetīkṣṇavarma tīkṣṇavarmaṇī tīkṣṇavarmāṇi
Instrumentaltīkṣṇavarmaṇā tīkṣṇavarmabhyām tīkṣṇavarmabhiḥ
Dativetīkṣṇavarmaṇe tīkṣṇavarmabhyām tīkṣṇavarmabhyaḥ
Ablativetīkṣṇavarmaṇaḥ tīkṣṇavarmabhyām tīkṣṇavarmabhyaḥ
Genitivetīkṣṇavarmaṇaḥ tīkṣṇavarmaṇoḥ tīkṣṇavarmaṇām
Locativetīkṣṇavarmaṇi tīkṣṇavarmaṇoḥ tīkṣṇavarmasu

Compound tīkṣṇavarma -

Adverb -tīkṣṇavarma -tīkṣṇavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria