Declension table of ?tīkṣṇavarmaṇā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇavarmaṇā tīkṣṇavarmaṇe tīkṣṇavarmaṇāḥ
Vocativetīkṣṇavarmaṇe tīkṣṇavarmaṇe tīkṣṇavarmaṇāḥ
Accusativetīkṣṇavarmaṇām tīkṣṇavarmaṇe tīkṣṇavarmaṇāḥ
Instrumentaltīkṣṇavarmaṇayā tīkṣṇavarmaṇābhyām tīkṣṇavarmaṇābhiḥ
Dativetīkṣṇavarmaṇāyai tīkṣṇavarmaṇābhyām tīkṣṇavarmaṇābhyaḥ
Ablativetīkṣṇavarmaṇāyāḥ tīkṣṇavarmaṇābhyām tīkṣṇavarmaṇābhyaḥ
Genitivetīkṣṇavarmaṇāyāḥ tīkṣṇavarmaṇayoḥ tīkṣṇavarmaṇānām
Locativetīkṣṇavarmaṇāyām tīkṣṇavarmaṇayoḥ tīkṣṇavarmaṇāsu

Adverb -tīkṣṇavarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria