Declension table of ?tīkṣṇavṛṣaṇa

Deva

MasculineSingularDualPlural
Nominativetīkṣṇavṛṣaṇaḥ tīkṣṇavṛṣaṇau tīkṣṇavṛṣaṇāḥ
Vocativetīkṣṇavṛṣaṇa tīkṣṇavṛṣaṇau tīkṣṇavṛṣaṇāḥ
Accusativetīkṣṇavṛṣaṇam tīkṣṇavṛṣaṇau tīkṣṇavṛṣaṇān
Instrumentaltīkṣṇavṛṣaṇena tīkṣṇavṛṣaṇābhyām tīkṣṇavṛṣaṇaiḥ tīkṣṇavṛṣaṇebhiḥ
Dativetīkṣṇavṛṣaṇāya tīkṣṇavṛṣaṇābhyām tīkṣṇavṛṣaṇebhyaḥ
Ablativetīkṣṇavṛṣaṇāt tīkṣṇavṛṣaṇābhyām tīkṣṇavṛṣaṇebhyaḥ
Genitivetīkṣṇavṛṣaṇasya tīkṣṇavṛṣaṇayoḥ tīkṣṇavṛṣaṇānām
Locativetīkṣṇavṛṣaṇe tīkṣṇavṛṣaṇayoḥ tīkṣṇavṛṣaṇeṣu

Compound tīkṣṇavṛṣaṇa -

Adverb -tīkṣṇavṛṣaṇam -tīkṣṇavṛṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria