Declension table of ?tīkṣṇatva

Deva

NeuterSingularDualPlural
Nominativetīkṣṇatvam tīkṣṇatve tīkṣṇatvāni
Vocativetīkṣṇatva tīkṣṇatve tīkṣṇatvāni
Accusativetīkṣṇatvam tīkṣṇatve tīkṣṇatvāni
Instrumentaltīkṣṇatvena tīkṣṇatvābhyām tīkṣṇatvaiḥ
Dativetīkṣṇatvāya tīkṣṇatvābhyām tīkṣṇatvebhyaḥ
Ablativetīkṣṇatvāt tīkṣṇatvābhyām tīkṣṇatvebhyaḥ
Genitivetīkṣṇatvasya tīkṣṇatvayoḥ tīkṣṇatvānām
Locativetīkṣṇatve tīkṣṇatvayoḥ tīkṣṇatveṣu

Compound tīkṣṇatva -

Adverb -tīkṣṇatvam -tīkṣṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria