Declension table of ?tīkṣṇatuṇḍa

Deva

NeuterSingularDualPlural
Nominativetīkṣṇatuṇḍam tīkṣṇatuṇḍe tīkṣṇatuṇḍāni
Vocativetīkṣṇatuṇḍa tīkṣṇatuṇḍe tīkṣṇatuṇḍāni
Accusativetīkṣṇatuṇḍam tīkṣṇatuṇḍe tīkṣṇatuṇḍāni
Instrumentaltīkṣṇatuṇḍena tīkṣṇatuṇḍābhyām tīkṣṇatuṇḍaiḥ
Dativetīkṣṇatuṇḍāya tīkṣṇatuṇḍābhyām tīkṣṇatuṇḍebhyaḥ
Ablativetīkṣṇatuṇḍāt tīkṣṇatuṇḍābhyām tīkṣṇatuṇḍebhyaḥ
Genitivetīkṣṇatuṇḍasya tīkṣṇatuṇḍayoḥ tīkṣṇatuṇḍānām
Locativetīkṣṇatuṇḍe tīkṣṇatuṇḍayoḥ tīkṣṇatuṇḍeṣu

Compound tīkṣṇatuṇḍa -

Adverb -tīkṣṇatuṇḍam -tīkṣṇatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria