Declension table of ?tīkṣṇatuṇḍa

Deva

MasculineSingularDualPlural
Nominativetīkṣṇatuṇḍaḥ tīkṣṇatuṇḍau tīkṣṇatuṇḍāḥ
Vocativetīkṣṇatuṇḍa tīkṣṇatuṇḍau tīkṣṇatuṇḍāḥ
Accusativetīkṣṇatuṇḍam tīkṣṇatuṇḍau tīkṣṇatuṇḍān
Instrumentaltīkṣṇatuṇḍena tīkṣṇatuṇḍābhyām tīkṣṇatuṇḍaiḥ tīkṣṇatuṇḍebhiḥ
Dativetīkṣṇatuṇḍāya tīkṣṇatuṇḍābhyām tīkṣṇatuṇḍebhyaḥ
Ablativetīkṣṇatuṇḍāt tīkṣṇatuṇḍābhyām tīkṣṇatuṇḍebhyaḥ
Genitivetīkṣṇatuṇḍasya tīkṣṇatuṇḍayoḥ tīkṣṇatuṇḍānām
Locativetīkṣṇatuṇḍe tīkṣṇatuṇḍayoḥ tīkṣṇatuṇḍeṣu

Compound tīkṣṇatuṇḍa -

Adverb -tīkṣṇatuṇḍam -tīkṣṇatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria