Declension table of ?tīkṣṇatarā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇatarā tīkṣṇatare tīkṣṇatarāḥ
Vocativetīkṣṇatare tīkṣṇatare tīkṣṇatarāḥ
Accusativetīkṣṇatarām tīkṣṇatare tīkṣṇatarāḥ
Instrumentaltīkṣṇatarayā tīkṣṇatarābhyām tīkṣṇatarābhiḥ
Dativetīkṣṇatarāyai tīkṣṇatarābhyām tīkṣṇatarābhyaḥ
Ablativetīkṣṇatarāyāḥ tīkṣṇatarābhyām tīkṣṇatarābhyaḥ
Genitivetīkṣṇatarāyāḥ tīkṣṇatarayoḥ tīkṣṇatarāṇām
Locativetīkṣṇatarāyām tīkṣṇatarayoḥ tīkṣṇatarāsu

Adverb -tīkṣṇataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria