Declension table of tīkṣṇataraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tīkṣṇataraḥ | tīkṣṇatarau | tīkṣṇatarāḥ |
Vocative | tīkṣṇatara | tīkṣṇatarau | tīkṣṇatarāḥ |
Accusative | tīkṣṇataram | tīkṣṇatarau | tīkṣṇatarān |
Instrumental | tīkṣṇatareṇa | tīkṣṇatarābhyām | tīkṣṇataraiḥ |
Dative | tīkṣṇatarāya | tīkṣṇatarābhyām | tīkṣṇatarebhyaḥ |
Ablative | tīkṣṇatarāt | tīkṣṇatarābhyām | tīkṣṇatarebhyaḥ |
Genitive | tīkṣṇatarasya | tīkṣṇatarayoḥ | tīkṣṇatarāṇām |
Locative | tīkṣṇatare | tīkṣṇatarayoḥ | tīkṣṇatareṣu |