Declension table of ?tīkṣṇataila

Deva

NeuterSingularDualPlural
Nominativetīkṣṇatailam tīkṣṇataile tīkṣṇatailāni
Vocativetīkṣṇataila tīkṣṇataile tīkṣṇatailāni
Accusativetīkṣṇatailam tīkṣṇataile tīkṣṇatailāni
Instrumentaltīkṣṇatailena tīkṣṇatailābhyām tīkṣṇatailaiḥ
Dativetīkṣṇatailāya tīkṣṇatailābhyām tīkṣṇatailebhyaḥ
Ablativetīkṣṇatailāt tīkṣṇatailābhyām tīkṣṇatailebhyaḥ
Genitivetīkṣṇatailasya tīkṣṇatailayoḥ tīkṣṇatailānām
Locativetīkṣṇataile tīkṣṇatailayoḥ tīkṣṇataileṣu

Compound tīkṣṇataila -

Adverb -tīkṣṇatailam -tīkṣṇatailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria