Declension table of ?tīkṣṇataṇḍulā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇataṇḍulā tīkṣṇataṇḍule tīkṣṇataṇḍulāḥ
Vocativetīkṣṇataṇḍule tīkṣṇataṇḍule tīkṣṇataṇḍulāḥ
Accusativetīkṣṇataṇḍulām tīkṣṇataṇḍule tīkṣṇataṇḍulāḥ
Instrumentaltīkṣṇataṇḍulayā tīkṣṇataṇḍulābhyām tīkṣṇataṇḍulābhiḥ
Dativetīkṣṇataṇḍulāyai tīkṣṇataṇḍulābhyām tīkṣṇataṇḍulābhyaḥ
Ablativetīkṣṇataṇḍulāyāḥ tīkṣṇataṇḍulābhyām tīkṣṇataṇḍulābhyaḥ
Genitivetīkṣṇataṇḍulāyāḥ tīkṣṇataṇḍulayoḥ tīkṣṇataṇḍulānām
Locativetīkṣṇataṇḍulāyām tīkṣṇataṇḍulayoḥ tīkṣṇataṇḍulāsu

Adverb -tīkṣṇataṇḍulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria