Declension table of ?tīkṣṇasrotasā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇasrotasā tīkṣṇasrotase tīkṣṇasrotasāḥ
Vocativetīkṣṇasrotase tīkṣṇasrotase tīkṣṇasrotasāḥ
Accusativetīkṣṇasrotasām tīkṣṇasrotase tīkṣṇasrotasāḥ
Instrumentaltīkṣṇasrotasayā tīkṣṇasrotasābhyām tīkṣṇasrotasābhiḥ
Dativetīkṣṇasrotasāyai tīkṣṇasrotasābhyām tīkṣṇasrotasābhyaḥ
Ablativetīkṣṇasrotasāyāḥ tīkṣṇasrotasābhyām tīkṣṇasrotasābhyaḥ
Genitivetīkṣṇasrotasāyāḥ tīkṣṇasrotasayoḥ tīkṣṇasrotasānām
Locativetīkṣṇasrotasāyām tīkṣṇasrotasayoḥ tīkṣṇasrotasāsu

Adverb -tīkṣṇasrotasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria