Declension table of ?tīkṣṇasāra

Deva

NeuterSingularDualPlural
Nominativetīkṣṇasāram tīkṣṇasāre tīkṣṇasārāṇi
Vocativetīkṣṇasāra tīkṣṇasāre tīkṣṇasārāṇi
Accusativetīkṣṇasāram tīkṣṇasāre tīkṣṇasārāṇi
Instrumentaltīkṣṇasāreṇa tīkṣṇasārābhyām tīkṣṇasāraiḥ
Dativetīkṣṇasārāya tīkṣṇasārābhyām tīkṣṇasārebhyaḥ
Ablativetīkṣṇasārāt tīkṣṇasārābhyām tīkṣṇasārebhyaḥ
Genitivetīkṣṇasārasya tīkṣṇasārayoḥ tīkṣṇasārāṇām
Locativetīkṣṇasāre tīkṣṇasārayoḥ tīkṣṇasāreṣu

Compound tīkṣṇasāra -

Adverb -tīkṣṇasāram -tīkṣṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria