Declension table of ?tīkṣṇasāra

Deva

MasculineSingularDualPlural
Nominativetīkṣṇasāraḥ tīkṣṇasārau tīkṣṇasārāḥ
Vocativetīkṣṇasāra tīkṣṇasārau tīkṣṇasārāḥ
Accusativetīkṣṇasāram tīkṣṇasārau tīkṣṇasārān
Instrumentaltīkṣṇasāreṇa tīkṣṇasārābhyām tīkṣṇasāraiḥ tīkṣṇasārebhiḥ
Dativetīkṣṇasārāya tīkṣṇasārābhyām tīkṣṇasārebhyaḥ
Ablativetīkṣṇasārāt tīkṣṇasārābhyām tīkṣṇasārebhyaḥ
Genitivetīkṣṇasārasya tīkṣṇasārayoḥ tīkṣṇasārāṇām
Locativetīkṣṇasāre tīkṣṇasārayoḥ tīkṣṇasāreṣu

Compound tīkṣṇasāra -

Adverb -tīkṣṇasāram -tīkṣṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria