Declension table of ?tīkṣṇarūpin

Deva

MasculineSingularDualPlural
Nominativetīkṣṇarūpī tīkṣṇarūpiṇau tīkṣṇarūpiṇaḥ
Vocativetīkṣṇarūpin tīkṣṇarūpiṇau tīkṣṇarūpiṇaḥ
Accusativetīkṣṇarūpiṇam tīkṣṇarūpiṇau tīkṣṇarūpiṇaḥ
Instrumentaltīkṣṇarūpiṇā tīkṣṇarūpibhyām tīkṣṇarūpibhiḥ
Dativetīkṣṇarūpiṇe tīkṣṇarūpibhyām tīkṣṇarūpibhyaḥ
Ablativetīkṣṇarūpiṇaḥ tīkṣṇarūpibhyām tīkṣṇarūpibhyaḥ
Genitivetīkṣṇarūpiṇaḥ tīkṣṇarūpiṇoḥ tīkṣṇarūpiṇām
Locativetīkṣṇarūpiṇi tīkṣṇarūpiṇoḥ tīkṣṇarūpiṣu

Compound tīkṣṇarūpi -

Adverb -tīkṣṇarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria