Declension table of ?tīkṣṇarūpiṇī

Deva

FeminineSingularDualPlural
Nominativetīkṣṇarūpiṇī tīkṣṇarūpiṇyau tīkṣṇarūpiṇyaḥ
Vocativetīkṣṇarūpiṇi tīkṣṇarūpiṇyau tīkṣṇarūpiṇyaḥ
Accusativetīkṣṇarūpiṇīm tīkṣṇarūpiṇyau tīkṣṇarūpiṇīḥ
Instrumentaltīkṣṇarūpiṇyā tīkṣṇarūpiṇībhyām tīkṣṇarūpiṇībhiḥ
Dativetīkṣṇarūpiṇyai tīkṣṇarūpiṇībhyām tīkṣṇarūpiṇībhyaḥ
Ablativetīkṣṇarūpiṇyāḥ tīkṣṇarūpiṇībhyām tīkṣṇarūpiṇībhyaḥ
Genitivetīkṣṇarūpiṇyāḥ tīkṣṇarūpiṇyoḥ tīkṣṇarūpiṇīnām
Locativetīkṣṇarūpiṇyām tīkṣṇarūpiṇyoḥ tīkṣṇarūpiṇīṣu

Compound tīkṣṇarūpiṇi - tīkṣṇarūpiṇī -

Adverb -tīkṣṇarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria