Declension table of ?tīkṣṇaraśmi

Deva

NeuterSingularDualPlural
Nominativetīkṣṇaraśmi tīkṣṇaraśminī tīkṣṇaraśmīni
Vocativetīkṣṇaraśmi tīkṣṇaraśminī tīkṣṇaraśmīni
Accusativetīkṣṇaraśmi tīkṣṇaraśminī tīkṣṇaraśmīni
Instrumentaltīkṣṇaraśminā tīkṣṇaraśmibhyām tīkṣṇaraśmibhiḥ
Dativetīkṣṇaraśmine tīkṣṇaraśmibhyām tīkṣṇaraśmibhyaḥ
Ablativetīkṣṇaraśminaḥ tīkṣṇaraśmibhyām tīkṣṇaraśmibhyaḥ
Genitivetīkṣṇaraśminaḥ tīkṣṇaraśminoḥ tīkṣṇaraśmīnām
Locativetīkṣṇaraśmini tīkṣṇaraśminoḥ tīkṣṇaraśmiṣu

Compound tīkṣṇaraśmi -

Adverb -tīkṣṇaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria