Declension table of ?tīkṣṇapuṣpā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇapuṣpā tīkṣṇapuṣpe tīkṣṇapuṣpāḥ
Vocativetīkṣṇapuṣpe tīkṣṇapuṣpe tīkṣṇapuṣpāḥ
Accusativetīkṣṇapuṣpām tīkṣṇapuṣpe tīkṣṇapuṣpāḥ
Instrumentaltīkṣṇapuṣpayā tīkṣṇapuṣpābhyām tīkṣṇapuṣpābhiḥ
Dativetīkṣṇapuṣpāyai tīkṣṇapuṣpābhyām tīkṣṇapuṣpābhyaḥ
Ablativetīkṣṇapuṣpāyāḥ tīkṣṇapuṣpābhyām tīkṣṇapuṣpābhyaḥ
Genitivetīkṣṇapuṣpāyāḥ tīkṣṇapuṣpayoḥ tīkṣṇapuṣpāṇām
Locativetīkṣṇapuṣpāyām tīkṣṇapuṣpayoḥ tīkṣṇapuṣpāsu

Adverb -tīkṣṇapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria