Declension table of ?tīkṣṇanāsikā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇanāsikā tīkṣṇanāsike tīkṣṇanāsikāḥ
Vocativetīkṣṇanāsike tīkṣṇanāsike tīkṣṇanāsikāḥ
Accusativetīkṣṇanāsikām tīkṣṇanāsike tīkṣṇanāsikāḥ
Instrumentaltīkṣṇanāsikayā tīkṣṇanāsikābhyām tīkṣṇanāsikābhiḥ
Dativetīkṣṇanāsikāyai tīkṣṇanāsikābhyām tīkṣṇanāsikābhyaḥ
Ablativetīkṣṇanāsikāyāḥ tīkṣṇanāsikābhyām tīkṣṇanāsikābhyaḥ
Genitivetīkṣṇanāsikāyāḥ tīkṣṇanāsikayoḥ tīkṣṇanāsikānām
Locativetīkṣṇanāsikāyām tīkṣṇanāsikayoḥ tīkṣṇanāsikāsu

Adverb -tīkṣṇanāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria