Declension table of ?tīkṣṇamañjarī

Deva

FeminineSingularDualPlural
Nominativetīkṣṇamañjarī tīkṣṇamañjaryau tīkṣṇamañjaryaḥ
Vocativetīkṣṇamañjari tīkṣṇamañjaryau tīkṣṇamañjaryaḥ
Accusativetīkṣṇamañjarīm tīkṣṇamañjaryau tīkṣṇamañjarīḥ
Instrumentaltīkṣṇamañjaryā tīkṣṇamañjarībhyām tīkṣṇamañjarībhiḥ
Dativetīkṣṇamañjaryai tīkṣṇamañjarībhyām tīkṣṇamañjarībhyaḥ
Ablativetīkṣṇamañjaryāḥ tīkṣṇamañjarībhyām tīkṣṇamañjarībhyaḥ
Genitivetīkṣṇamañjaryāḥ tīkṣṇamañjaryoḥ tīkṣṇamañjarīṇām
Locativetīkṣṇamañjaryām tīkṣṇamañjaryoḥ tīkṣṇamañjarīṣu

Compound tīkṣṇamañjari - tīkṣṇamañjarī -

Adverb -tīkṣṇamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria