Declension table of ?tīkṣṇaloha

Deva

NeuterSingularDualPlural
Nominativetīkṣṇaloham tīkṣṇalohe tīkṣṇalohāni
Vocativetīkṣṇaloha tīkṣṇalohe tīkṣṇalohāni
Accusativetīkṣṇaloham tīkṣṇalohe tīkṣṇalohāni
Instrumentaltīkṣṇalohena tīkṣṇalohābhyām tīkṣṇalohaiḥ
Dativetīkṣṇalohāya tīkṣṇalohābhyām tīkṣṇalohebhyaḥ
Ablativetīkṣṇalohāt tīkṣṇalohābhyām tīkṣṇalohebhyaḥ
Genitivetīkṣṇalohasya tīkṣṇalohayoḥ tīkṣṇalohānām
Locativetīkṣṇalohe tīkṣṇalohayoḥ tīkṣṇaloheṣu

Compound tīkṣṇaloha -

Adverb -tīkṣṇaloham -tīkṣṇalohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria