Declension table of ?tīkṣṇalavaṇa

Deva

NeuterSingularDualPlural
Nominativetīkṣṇalavaṇam tīkṣṇalavaṇe tīkṣṇalavaṇāni
Vocativetīkṣṇalavaṇa tīkṣṇalavaṇe tīkṣṇalavaṇāni
Accusativetīkṣṇalavaṇam tīkṣṇalavaṇe tīkṣṇalavaṇāni
Instrumentaltīkṣṇalavaṇena tīkṣṇalavaṇābhyām tīkṣṇalavaṇaiḥ
Dativetīkṣṇalavaṇāya tīkṣṇalavaṇābhyām tīkṣṇalavaṇebhyaḥ
Ablativetīkṣṇalavaṇāt tīkṣṇalavaṇābhyām tīkṣṇalavaṇebhyaḥ
Genitivetīkṣṇalavaṇasya tīkṣṇalavaṇayoḥ tīkṣṇalavaṇānām
Locativetīkṣṇalavaṇe tīkṣṇalavaṇayoḥ tīkṣṇalavaṇeṣu

Compound tīkṣṇalavaṇa -

Adverb -tīkṣṇalavaṇam -tīkṣṇalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria