Declension table of ?tīkṣṇalavaṇa

Deva

MasculineSingularDualPlural
Nominativetīkṣṇalavaṇaḥ tīkṣṇalavaṇau tīkṣṇalavaṇāḥ
Vocativetīkṣṇalavaṇa tīkṣṇalavaṇau tīkṣṇalavaṇāḥ
Accusativetīkṣṇalavaṇam tīkṣṇalavaṇau tīkṣṇalavaṇān
Instrumentaltīkṣṇalavaṇena tīkṣṇalavaṇābhyām tīkṣṇalavaṇaiḥ tīkṣṇalavaṇebhiḥ
Dativetīkṣṇalavaṇāya tīkṣṇalavaṇābhyām tīkṣṇalavaṇebhyaḥ
Ablativetīkṣṇalavaṇāt tīkṣṇalavaṇābhyām tīkṣṇalavaṇebhyaḥ
Genitivetīkṣṇalavaṇasya tīkṣṇalavaṇayoḥ tīkṣṇalavaṇānām
Locativetīkṣṇalavaṇe tīkṣṇalavaṇayoḥ tīkṣṇalavaṇeṣu

Compound tīkṣṇalavaṇa -

Adverb -tīkṣṇalavaṇam -tīkṣṇalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria