Declension table of ?tīkṣṇakarman

Deva

NeuterSingularDualPlural
Nominativetīkṣṇakarma tīkṣṇakarmaṇī tīkṣṇakarmāṇi
Vocativetīkṣṇakarman tīkṣṇakarma tīkṣṇakarmaṇī tīkṣṇakarmāṇi
Accusativetīkṣṇakarma tīkṣṇakarmaṇī tīkṣṇakarmāṇi
Instrumentaltīkṣṇakarmaṇā tīkṣṇakarmabhyām tīkṣṇakarmabhiḥ
Dativetīkṣṇakarmaṇe tīkṣṇakarmabhyām tīkṣṇakarmabhyaḥ
Ablativetīkṣṇakarmaṇaḥ tīkṣṇakarmabhyām tīkṣṇakarmabhyaḥ
Genitivetīkṣṇakarmaṇaḥ tīkṣṇakarmaṇoḥ tīkṣṇakarmaṇām
Locativetīkṣṇakarmaṇi tīkṣṇakarmaṇoḥ tīkṣṇakarmasu

Compound tīkṣṇakarma -

Adverb -tīkṣṇakarma -tīkṣṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria