Declension table of ?tīkṣṇakarman

Deva

MasculineSingularDualPlural
Nominativetīkṣṇakarmā tīkṣṇakarmāṇau tīkṣṇakarmāṇaḥ
Vocativetīkṣṇakarman tīkṣṇakarmāṇau tīkṣṇakarmāṇaḥ
Accusativetīkṣṇakarmāṇam tīkṣṇakarmāṇau tīkṣṇakarmaṇaḥ
Instrumentaltīkṣṇakarmaṇā tīkṣṇakarmabhyām tīkṣṇakarmabhiḥ
Dativetīkṣṇakarmaṇe tīkṣṇakarmabhyām tīkṣṇakarmabhyaḥ
Ablativetīkṣṇakarmaṇaḥ tīkṣṇakarmabhyām tīkṣṇakarmabhyaḥ
Genitivetīkṣṇakarmaṇaḥ tīkṣṇakarmaṇoḥ tīkṣṇakarmaṇām
Locativetīkṣṇakarmaṇi tīkṣṇakarmaṇoḥ tīkṣṇakarmasu

Compound tīkṣṇakarma -

Adverb -tīkṣṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria