Declension table of ?tīkṣṇakarmakṛt

Deva

NeuterSingularDualPlural
Nominativetīkṣṇakarmakṛt tīkṣṇakarmakṛtī tīkṣṇakarmakṛnti
Vocativetīkṣṇakarmakṛt tīkṣṇakarmakṛtī tīkṣṇakarmakṛnti
Accusativetīkṣṇakarmakṛt tīkṣṇakarmakṛtī tīkṣṇakarmakṛnti
Instrumentaltīkṣṇakarmakṛtā tīkṣṇakarmakṛdbhyām tīkṣṇakarmakṛdbhiḥ
Dativetīkṣṇakarmakṛte tīkṣṇakarmakṛdbhyām tīkṣṇakarmakṛdbhyaḥ
Ablativetīkṣṇakarmakṛtaḥ tīkṣṇakarmakṛdbhyām tīkṣṇakarmakṛdbhyaḥ
Genitivetīkṣṇakarmakṛtaḥ tīkṣṇakarmakṛtoḥ tīkṣṇakarmakṛtām
Locativetīkṣṇakarmakṛti tīkṣṇakarmakṛtoḥ tīkṣṇakarmakṛtsu

Compound tīkṣṇakarmakṛt -

Adverb -tīkṣṇakarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria