Declension table of ?tīkṣṇakalka

Deva

MasculineSingularDualPlural
Nominativetīkṣṇakalkaḥ tīkṣṇakalkau tīkṣṇakalkāḥ
Vocativetīkṣṇakalka tīkṣṇakalkau tīkṣṇakalkāḥ
Accusativetīkṣṇakalkam tīkṣṇakalkau tīkṣṇakalkān
Instrumentaltīkṣṇakalkena tīkṣṇakalkābhyām tīkṣṇakalkaiḥ tīkṣṇakalkebhiḥ
Dativetīkṣṇakalkāya tīkṣṇakalkābhyām tīkṣṇakalkebhyaḥ
Ablativetīkṣṇakalkāt tīkṣṇakalkābhyām tīkṣṇakalkebhyaḥ
Genitivetīkṣṇakalkasya tīkṣṇakalkayoḥ tīkṣṇakalkānām
Locativetīkṣṇakalke tīkṣṇakalkayoḥ tīkṣṇakalkeṣu

Compound tīkṣṇakalka -

Adverb -tīkṣṇakalkam -tīkṣṇakalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria