Declension table of ?tīkṣṇahṛdayatva

Deva

NeuterSingularDualPlural
Nominativetīkṣṇahṛdayatvam tīkṣṇahṛdayatve tīkṣṇahṛdayatvāni
Vocativetīkṣṇahṛdayatva tīkṣṇahṛdayatve tīkṣṇahṛdayatvāni
Accusativetīkṣṇahṛdayatvam tīkṣṇahṛdayatve tīkṣṇahṛdayatvāni
Instrumentaltīkṣṇahṛdayatvena tīkṣṇahṛdayatvābhyām tīkṣṇahṛdayatvaiḥ
Dativetīkṣṇahṛdayatvāya tīkṣṇahṛdayatvābhyām tīkṣṇahṛdayatvebhyaḥ
Ablativetīkṣṇahṛdayatvāt tīkṣṇahṛdayatvābhyām tīkṣṇahṛdayatvebhyaḥ
Genitivetīkṣṇahṛdayatvasya tīkṣṇahṛdayatvayoḥ tīkṣṇahṛdayatvānām
Locativetīkṣṇahṛdayatve tīkṣṇahṛdayatvayoḥ tīkṣṇahṛdayatveṣu

Compound tīkṣṇahṛdayatva -

Adverb -tīkṣṇahṛdayatvam -tīkṣṇahṛdayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria